एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः, 131 "-"दिवस्परीत्येषोऽनुवाकः । "अस्मिन्नह५ सहस्र "अथ जातकर्म । जातं कुमारमभिमृशति दिवस्परीत्यनुवाकेन वात्सप्रेण वत्सप्रऋषिणा दृष्टन-दिवस्परिति ॥ परिशब्दः प चम्यर्थानुवादी । अयं जातवेदाः अमिः प्रथमं दिवो जज्ञे आदित्यात्मना वैद्युतात्मना वा । अस्मत्परि अस्मत्तः द्वितीयं जज्ञे यजमानादग्रेिजयते ? । “ते मत्प्रातः प्रजनिष्येथे मा । ते प्रजाते प्रजनयिष्यथः' * इति दर्शनात् । अप्सु तृतीयं जज्ञे वाड बरूपेण । कीदृशः ? नृमणाः नृषु मनो यस्य अनुग्राहकत्वेन स नृमणाः । एनं एवंभूतमात्रं स्वाधीः स्वाध्यानः पुरुषः अजस्रमिन्धानः भूत्वा जरते स्तौति, दुर्बुद्धिस्तु न तथा ।

  • विद्मा त इति ॥ हे अझे ! ते तव स्वभूतानि त्रेधा त्रिषु स्था

नेषु पृथिव्यामन्तरिक्षे दिवि च स्थितानि त्रयाणि त्रीणि रूपाणि अग्विाय्वादित्याख्यानि विदा जानीमः । तथा ते सा सदानि स्थानानि विभृतं विभृतानि । 'हृग्रहोर्भः ? इति छन्दसि भः । विह्न तानि पुरुचा बहुधा बहूनि गार्हपत्याहवनीयादीनि वि । तथा ते नाम परमं प्रव्ष्टं गुहा गूढं अविज्ञातं अवेदविद्भिः यदेवम्भूतं तव "दिवस्परि प्रथमं जंज्ञे अग्रिस्मद्वितीयं परि जातवेदाः । तृतीयंमप्सु नृमणा अर्जस्रमिन्धान एनं जरते स्वाधीः ॥ "विदा ते अग्रे त्रेधा त्रया णि विद्या ते सद्म विभूतं पुरुत्रा । विद्मा ते नामं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४३&oldid=94062" इत्यस्माद् प्रतिप्राप्तम्