एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 ____ _____ ____ ___ __ ____ ___________ _ _ सव्याख्यानैकान्किाण्ड ____ _ _____. ..- . . . . . . . नाम तदपि वयं विद्म । तथा यतः त्वं आजगन्थ आगतवानसि तमच्युत्सं विद्म । उत्सः प्रस्त्रवणं स चापामुत्पत्तिस्थानमिति तेनोत् तिस्थानमात्रं लक्ष्यत । "समुद्रे त्वेति ॥ हे अमे! समुद्रे अप्स्वन्तः वडवात्मना स्थितं त्वा त्वां नृमणाः नृषु अनुग्राहकत्वेन आसक्तमनाः वरुणः इ धे दीपयति। तथा दिवः द्युलोकस्य ऊधन ऊधस्थानीये मेघे आदित्यमण्डले वा नृचक्षाः नृणां द्रष्टा छताछतप्रत्यवेक्षणेन । कः पुनरसौ ! सूर्यः, स हि कर्मसाक्षी, स च त्वामीधे । तथा तृतीये रजसि द्युलोके * कीदृशे ? ऋतस्य उदकस्य सत्यस्य वा योनौ उत्प तिस्थानेन अन्तरिक्षे वैद्युतात्मना तस्थिवांसं त्वां महिषाः महान्तः अहिन्चन् । हि गतो, गत्यर्थाः बुद्धयर्थाः । बुध्यन्ते । वर्तमा ने लडः ॥

  • दावाग्रिस्तूयत-अक्रन्ददिति । अक्रन्दत क्रन्दति अनि

दावरुपः स्तनयन्निव पर्जन्य इव द्यौः । सप्तम्यर्थे प्रथमा । दीव व्योत्रि क्षाम् क्षामेति पृथिवीनाम् । पदकाले छान्दसं वस्वत्वम् । द्वितीयार्थ चैतलुप्तविभक्तिकम् । क्षामां रेरिहृत् आस्वादयन् अटवी "समुद्र त्वां नृमणां अप्स्वन्तर्तृचक्षा ईधे दिवो अंग्र ऊधळ । तृतीये त्वा रजसि तस्थिवास् स्मृ नयंत्रिव द्यौः क्षामा रेरिंहद्वीरुधस्लमञ्जन् । सद्यो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४४&oldid=94063" इत्यस्माद् प्रतिप्राप्तम्