एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः. 133 स्थलं दहन्नित्यर्थः । वीरुः गुल्मान् समञ्जन् सम्यग्गच्छन् भक्षणार्थ भक्षयन्नित्यव वाऽर्थः । किञ्च—जज्ञानः जातोऽयमटव्यां सद्यः तदैव इद्धः दीप्तः व्यख्यत् । व्यत्ययेनायं कर्मणि क र्तृप्रत्ययः । विख्यायते विशेपेण दृश्यते दूरस्थैरपि हि । इंमिति पादपूरण दद्यावापृथिव्यामध्य भानुना त्वया दीप्त्या आभाति स्मन्ताद्दीप्यते ।

  • उशिगिति । वशेरिङ् उशिक कामयिता, काम्यो वा

पावकः शेोधयिता अरतिः गन्ता सुमधाः सुप्रज्ञः मर्तेषु म नुष्येषु, मनुष्यलोके वा अग्ःि अमृतः अमरणधर्मा निधाये निहितः गार्हपत्यादिरुपेण । स च इयर्ति उच्छब्दो वक्ष्य माणोऽपेक्ष्यते, उदयतिं उद्भमयति धूमं अरुषं, महन्नामैतत्, महान्तं रोचनं वा भरित्रत् किं ? लोकम्, यो ह्ययं धूममुद्र मयति स मेघो भूत्वा वर्षति वर्षायत्ता च लोकस्य स्थितिः । शुक्रेण दीतेन शोचिषा तेजसा द्यां आकाशं इनक्षत् दीपयत्। लिङ्गव्यत्ययः । इनक्षन् । नक्षतिव्याप्तिकर्मा, इकार उपसर्जनः । व्या "विश्वस्येति । विश्वस्य केतुः सर्वस्य ज्ञाता भुवनस्य जज्ञानो वि होमिष्ठो अख्यदा रोदसी भानुनां भा ग्रिमृतो निर्धायि । इयर्ति धूमर्मरुषं भरिंभ्रदुच्छु केण शोचिषा द्यामिमैक्षत् ॥ "विश्र्वस्य केतुर्भुवं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४५&oldid=94064" इत्यस्माद् प्रतिप्राप्तम्