एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 सव्याख्यानैकान्निकाण्डे भूतनातस्य गर्भः वैश्वानरात्मना । एवम्भूतोऽन्निः जायमान एव रोदसी अाऽपृणात् आपूरयति स्वेन तेजसा । किञ्च-वीरं चित् वीडुरिति दृढनाम, दृढमपि अद्रिं मेघं पर्वतं वा अभि नत् भिनत्ति परायन् परागच्छन् यत् यदा अग् िएनं - च जनाः निषादपञ्चमाश्चत्वारो वर्णाः अयजन्त यजन्ते तदा हविगृहीत्वा प्रतिगच्छन् पवेतादिकमपि भित्त्वा गच्छतीत्यर्थः ।

  • श्रीणामिति ॥ श्रीणां सम्पदां उदारः उद्भमयिता दाता

धरुणो रयीणां धारयिता धनानां मनीषाणां बुद्धीनां सदर्भ विषयाणां प्राषणः प्रापयिता सोमगोपाः सोमस्य गेोपयिता । वसोः । प्रथमार्थे षष्ठी । बह्वचानां तु तथैव पाठः । वसुः प्रशस्तः सूनुस्सहसः । सह इति वलनाम । वलस्य पुत्रः प्राणाडि बलान्मथ्यमानोधिजायत इति । अप्सु राजा अप्सु दी. प्यमानः वैद्युतात्मना बडबात्मना वा । विभाति उपसामग्रे इधानः अग्रेहोत्रिभिरिध्यमानः ॥

  • यस्त इति । हे देव ! अग्रे ! भद्र! शोचे ! कल्याणदीप्त

या मनुष्यः ते तुभ्यं घृतवन्तं अपूपं पुरोडाशं अद्य कृणवत् नस्य गर्भ आ रोदसी अपृणाज्जार्यमानः । वीडं चि दद्रिमनित्परायञ्जना यदग्मिर्यजन्तु पञ्च ।

  • श्रीणामुंदारो धरुण रयीणां मनीषाणां प्रार्पण

स्तोमंगोपाः । वसेस्सूनुस्सहँसो अप्सु राजा वि भात्यग्रं उषसांमिधानः । यस्ते अद्य कृणवद्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४६&oldid=94065" इत्यस्माद् प्रतिप्राप्तम्