एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः, 185 कुर्यात् दद्यात् तं देवभक्त वस्यः वसीयः श्रेयः अच्छ - पुं प्रणय प्रकर्षण नय श्रेयः प्रापयेत्यर्थः । द्युम्नं धनं य शो वा तच अभिप्रतररां नय प्रच्छष्टतरं नय हे यविष्ठ! युवतम ! ।।

  • अा तमिति । हे अग्रे ! तं अपूपस्य दातारं आभज ! स्

श्रवसेषु । श्रव इत्यन्ननाम । शोभनेश्वरुपुरोडाशादिभिर्युक्तेषु योगषु उक्थउक्थे शस्त्रेशस्त्रे शस्यमाने प्रतिशस्रामित्यर्थः । आ भज । स च त्वत्प्रसादात् सूर्ये सूर्यस्य प्रियो भवात भ वेत् । प्रियो अन्ना अन्नेश्च तव प्रियो भवेत् । किञ्च जातेन । जातावेकवचनम् । जातैः पुत्रैः उद्भिनदत् उद्भि६.तां प्रकाशताम् । उज्जनित्वैः जनिष्यमाणैश्च पुत्रैरुद्भिनदत् ॥

  • त्वामग्र इति । हे अझे! त्वां अनुधूल अनुदिनं यजमानाः

पुरुषाः विश्वा विश्वानि वार्याणि वरणीयानि स्पृहणीयानि वसूनि दधिरे । धारणवृत्तेः दधातेर्वर्तमाने लिट् । धारयन्ति लभन्त इत्यर्थः । त्वया सहेति । अत्रेतिहासमाचक्षते–पुरा असुरा देवगवीरपहृत्य गिरिदुर्गे स्थापयित्वा द्वारमपिदधुः । त शोचेऽपूपं देव धृतर्वन्तमझे । प्र तं नंय प्रत्तरां त् प्रियस्सूर्ये प्रियो अशा भवायुज्ञातेनं भिनद्दुज्ज्ञ र्नित्वैः ॥ त्वामग्रे यजमाना अनु यून् विश्वा वर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४७&oldid=94066" इत्यस्माद् प्रतिप्राप्तम्