एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186 ज्ज्ञात्वा अग्मुिखा देवाः अङ्गिरोभि वृहस्पतिना च सह गवा असुरानपजित्य गिरिदुर्ग भित्वा गाः प्रत्याजहुरिति । तदिदमत्रो. च्यते-त्वया सह द्रविणं असुरैरपतं गोधनमिच्छमानाः ब्र गेोष्टं गोमन्तं गोभिर्निबिडं उशिजः । मेधाविनॉमेतत् । मेधा विनोऽङ्गिरःप्रभृतयः विवत्रुः .. विवृतवन्तः विवृतद्वारं कृतवन्तः ।

  • दृशान इति ॥ दृशानः दूरस्थैरपि दृश्यमानः रुक्म

रोचनस्वभावः उव्य महत्वा दीप्त्या व्यद्यौत् विद्योतते दुर्म दुराभवं यथा तथा व्यद्यौत् । आयुः । चतुथ्य लुक् । प्राणिनामायुषे श्रिये श्रियै च रुचानः दीप्यमानः । एवम्भू तः अग्रिमृतः अभवत् भवतु वयोभिः वयः अत्रं हविर्ली णैरत्रैः सह । यत् यं एनं अगि अजनयद्दयोः वैद्युतरूपेण सुरेताः शोभनं वृष्टिलक्षणं रेतो यस्यास्सा द्यौः । । 39उत्तरेण यजुषा कुमारमुपस्थ भाद्धाति-अस्मिन्नहमिति । अस्मिन् कुमारे अहं सहस्र कामान् पुण्यामि पुष्येयं प्राप् यां एधमानः वर्धमानः स्वे वशे तिष्ठन् स्वतन्त्र इत्यर्थः । सव्याख्यानैकान्निकाण्डे 1 . ब्रजं गोर्मन्तमुशिजो विवबुः । "दृशानो रुक्म उव्य व्यंबौदुर्मर्षमायुश्श्रि? संचानः । अग्रिमृः (सं. ४-२-२,)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४८&oldid=94067" इत्यस्माद् प्रतिप्राप्तम्