एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वादशः खण्डः. इमे । 'श तें अग्स्सिहाद्भिरंस्तु शां दद्यावापृथिवी ७ 138 चतंस्रः प्रदिशो भवन्तु । 'या दैवीश्चतस्रः प्रदिशो वार्तपत्रोर िसूर्यो विचष्टे । तासां त्वाऽऽजरस आ दधामि प्र यक्ष्मं एतु निर्ऋतिं पराचैः । 'अमोचि अपापं त्वां ब्रह्मणे वेदाय करोज़ि वेद्योग्यं उभे इमे द्यावापृथिव्यौ ते तव शिव करोमि । करोमीत्यर्थः । 'शं त इति । अद्भिस्सहान्निः ते शमस्तु शं करोतु । आ षधीभिस्सह द्यावापृथिवी शं स्ताम् । अन्तरिक्षं च वातेन सह ते शमस्तु । चतस्रश्च प्रधाना दिशः ते शं भवन्तु । या इति । इन्द्रादीनां देवानां सम्वन्धिनीः दैवीः याश्च तस्रः प्रधाना दिशः वातपदवीः वातः पतिः पालयिता यामां सूर्योऽभिविचष्ट अभिविपश्यति, - तासां . दिशां आ जग्स यावता जीर्यन्ति तावन्तं कालं त्वा अदानि स्थाप यामि । एवं स्थापितात् त्वत्तः यक्ष्मः रोगः निर्ऋतं मनु तामेव प्रतिगच्छतु पराचैः पराङ्मुखः ।

  • अमोचीति । अयं कुमारः यक्ष्मात् दुरिताचामेोचि ।

तथा अच्छत् । अत्रत्यः पापात् आपत्त : । तथा द्रहः पाशा च निर्ऋत्याश्च उदयोचि । अहा: अहासीत् अवन वृ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५१&oldid=94070" इत्यस्माद् प्रतिप्राप्तम्