एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 यक्ष्मदुरितार्वत्यै द्रुहः पाशान्निर्ऋत्यै चोर्दमोचेि अहा अर्वर्तिभर्विदथ्स्योनमप्यभूद्भद्रे सुकृतस्यं लो के । "सूर्यमृतं तर्मसो ग्राह्या यद्देवा अमुंश्चत्रसृज न्व्येनसः । एवमहमिमं क्षेत्रियाज्ज्ञांमिशा५साहुहो सव्याख्यानेकाग्निकाण्डे. त्यभावः अवर्तिः दारिद्युम् । अवदत् लब्धवान् स्योनं सु खम् । अपि च भद्रे सुकृतस्य पुण्यस्य लोके च अभूत्। य एवं मया नाप्यत स प्राप्त एव पुण्यलोकमिति भूतनिर्देशः । "सूर्यमिति ॥ सूर्य देवं ऋतं प्राप्त कैः ? वक्ष्यमाणैस्त मआदिभिः । तमसस्सकाशात् ग्राह्याः ग्राहिः -ग्रहणीरोगः

  • ग्राहिर्जग्राह यदि वैतदनम्' इति दर्शनात् । तस्याश्च देवाः

यत् यथा अमुञ्चन् एनसश्च व्यसृजन् तमेव सूर्यम् । तथा च ब्राह्मणम्--'सुवर्भानुरासुरस्सूर्य तमसा विध्यत्तस्मै देवाः प्राय श्चित्तिमैच्छन्' + इति । एवमहमिमं कुमारं क्षेत्रियात् जा मिशंसात जामीनामभिशापात् जाभयो यानि गेहानि शपन्त्वप्रतिपूजिताः । तानि कृत्या हतानीव विनश्यन्ति समन्ततः ॥ :

  • ऋक्सं

इत्येवं निन्दितात् द्रुहो द्रुहश्च पुरुषात् वरुणस्य पाशान्मुञ्चामा सर्वत्र मुचिरन्तर्भावितण्यर्थः । . १०-१६१-१. .. '| सं. २०१-२. ? मनु. ३-५८ .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५२&oldid=94071" इत्यस्माद् प्रतिप्राप्तम्