एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 सव्याख्यानेकाग्विकाण्डे स्तन प्रप्यायायुर्वच यशो बलम् । यदूमेर् हृदयं ििव चन्द्रमसि श्रितम् । तदुर्षेि पश्यं भाऽहं पौ. त्रमघ रुदम् । यत् सुसीमे हृदयं वेदाहं तत् जापतौ । वदाम् तस्यं ते वयं माऽहं पौत्रमघ त्यर्थः । यस्मै * त्वं हे स्तन ! प्रप्याय प्रक्षर । किं ? आ युर्वच यशो बलं च क्षीरव्याजेजन आयुरादि प्रक्षरेत्यर्थः । उत्तराभ्यां पृथिवीमभिमृशति-यद्भमरिति । यत् भूमेः तव स्वभूतं हृदयं दिवि आकाशे चन्द्रमसि श्रितं स्थितं कलङ्कत्वेन भूच्छाया हि चन्द्रमसः कलङ्कः । हे उर्वि! तत्पश्यं पश्येयं, अहं घौत्रं पुत्रनिमित्तं अधं व्यसनमुद्दिश्य मा रुदं त्वदभिमर्शनात् चक्षुष्मान् भूयासं पुत्रं चोद्दिश्य मा रुदमित्यर्थः । 'यत्त इति ॥ हे सुसीमे! शोभनसीमे! यत्ते हृदयं तदहं प्रजापतौ ओषधिजननद्वारेण प्रजानां पालयितरि चन्द्रमसि स्थितं वेद पुनर पि तवाभिमर्शनातू ते तव स्वभूतस्य तस्य । द्वितीयार्थे षष्ठी । तव स्भूतं तदृद्यं चयं वेदा । “ अस्मो द्वयोश्च ' इत्ये कस्मिन् बहुवचनम्, प्रार्थने च लोट्र । चिरकालमहं वेदानि । माऽहं पौत्रमित्यादि । गतम् ॥ 'संविटं कुमारमभिमृशति-नामयर्तीति ॥ यत्र भूप्रदेशे वयं वदा:ति मन्त्रमुचारय मः, यत्र चाभिमृशामसि अभिमर्शनं कुर्म; तम .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५४&oldid=94073" इत्यस्माद् प्रतिप्राप्तम्