एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुदम् । नाम्यति न संदति यत्रं वयं 6-... द्वितीयप्रपाठके त्रयोदशः खण्डः. ... लि निरितो तुंदध्वम् । 'अयं कलि पतर्यन्तः

143 वदामने यध्व स्वाहा । शाण्डेरथश्शाण्डिकेर उलूखलः । तत्र संविष्टोऽयं कुमारः नामयति न व्याधितो भवति, न रु ति । लोडर्थे लट् । नामथतु न रुदत्विति । शिरस्त उदकुम्भं निद्वाति-आधस्फुसेष्विति ॥ ह्य अभाप ! यूयं सुझेषु अस्मासु जाष्ट्रात प्रबुडा भवत । जागरित्वा च रक्षांसि इतः प्रदेशात् निर्गुदध्वम् । “आपो वै रक्षोऽीः ? : इति दर्शनात् ॥ 'सर्षपान् फलीकरणमिश्रान् जुहोति-अयमिति । द्वितीयार्थ प्रथमा । इमं कलि कलिर्भूतविशषः, येनाधिष्ठितं चतुर्थे युग मश्लीलं भवति । * कलये सभास्थाणुम् ? इति दर्शनात् । तं कलिं पतयन्तं कुमारं प्रति गच्छन्तं उद्धृद्धं उत्कटं विभक्षयिषु श्वानभिब हे मरुत ! पर्याध्वम् । अस्यतरेतदूपं, न पुनरासे । पर्यास्यध्वम् । अजां वशितामिव । वाशू शव्दे । या बहुकृत्वो वाश्यमानामजामन्यतें निरस्यति तद्वत् । शण्डेरथ इति । शण्डश्च मर्कश्चासुरौ यत्र भवति-' नि -

  • सं. २-६-४.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५५&oldid=94074" इत्यस्माद् प्रतिप्राप्तम्