एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके त्रयोदशः खण्डः. 145 का रंक्षेोराजेन प्रेषिताः । ग्राम५ सजॉनयो गच्छ न्तीच्छन्तोऽपारेिदाकृतान्थ्स्वाहा।"एतान्तैतान्गृही तेत्ययं ब्रह्मणस्पुत्रः । तानग्निः पर्येसरत्नानिन्द्रस्ता न्बृहस्पतिः । तानहं वेद् ब्राह्मणः प्रमृशातः कूटद् 'मिश्रेति । मिश्रवाससः अन्योन्यम्' । कौबेरकाः कु बेरस्य भृत्याः कौबेराः ते कुत्सिताः कौबेरकाः तेनैव कुबेरेण रक्षोराजेन प्रेषिताः सजानयः सभार्या: ग्रामं गच्छन्ति इच्छन्तः अपरिदाकृतान् * अन्नये त्वा परि ददामि ? इत्येवमा दिभिः मन्त्रैः देवताभ्यो रक्षणार्थ दत्ताः परिदाकृताः उपनीताः ततोऽन्येऽपरिदाझताः बालाः तानिच्छन्तः एतान् ।।

  • अर्थ सङ्गतरुत्तरार्ध व्याख्या आरभ्यतेi-तानिति। तान् पूर्वो

क्तान् पिशाचान् अन्निः पर्यसरत् परिधावतु । कीदृशः ? ब्रह्मणस्फुत्रः * अग्रे महा५ असीत्याह महान् ह्यष य दन्निब्रह्मणेत्याह बाह्मणो ह्यष भारतेत्याहेष हि देवेभ्यो हव्यं भरति ? $ इति ब्राह्मणम् । अयमन्निः तान्परिधावतु । किं कुर्वन् ? एतान् पिशाचान् ऋत एतान् गृह्णीतेति वदन् । तान् इन्द्रः तान् बृहस्पतिः पर्यसरदित्यव तान् पिशाचान् अहमापे वेद वेन्नि ब्राह्मणः प्रमृशतः बालान् इतश्चतश्च मार्ग तः कूटदन्तान् कूटवदुन्नतदन्तान् विकेशान् विकीर्णकेशन् लम्

  1. अन्ये. : २,३,१३-२३. अर्थसंगतिरुत्तरार्धव्याख्यातो लभ्यते .

$सं. २-५-९.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५७&oldid=94076" इत्यस्माद् प्रतिप्राप्तम्