एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 `० ,० ० ,० ० ,० सव्याख्यानैकानिकाण्डे. -- **********************************************************************************************************************************************************७ ० ७ । ............ न्तान् विकेशान्लंम्बनस्तृनान्थ्स्वाहा ॥ १३ ॥ निरितो मुंदध्व स्वाहा त्रीणि च ॥ १३ ॥ नक्तचारिणं उरस्पेशाञ्छूलहस्तान्कंथालपान्। पूर्वं एषां पितेत्युचैश्श्रांव्यकर्णकः । माता जघन्यां सर्पति ग्रामें विधुरीमिच्छन्ती स्वाहां । निशीथचा नस्तनान् पिशाचत्वादेव पुंसामपि लम्बनस्तनत्वमविरुद्धम् । पिशा चानामव ग्रहरूपेण विवक्षितत्वात् पुलिङ्गनिर्देशः । इति श्रीहरदत्तविरचित एकामिकाण्डव्याख्याने द्वितीयप्रक्षे त्रयोदशः खण्डः. नक्तचारिण इति ॥ नक्तंचारिणः रात्रिंचरान् उरस्पेशान् उरस्युज्जूलान् शूलहस्तान् कपालपान् एतान्यपि 'ता नन्निः इत्यत्र तानिति निर्दिष्टानामेव विशेषणानि । एषां पिशाचानां पिता पूर्व एति पुरो गच्छति । छान्दसं पररूपम् । किं कृत्वा ? उचैश्श्राव्य इमं भक्षयितुमागच्छतेत्येवं पुत्राणां श्राव यित्वा कर्णकं इति तस्याभिधानम् । अथवा- अकर्णकः कर्णरहितस्सन्नपि उचैःश्रावी उचेश्श्रोता । तिषां माता जघन्या सर्पति पृष्टतो गच्छति प्रामे विधुरं व्याधितं दुवैलं वालं इच्छन्ती । *पिशाचानामव.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५८&oldid=94077" इत्यस्माद् प्रतिप्राप्तम्