एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके चतुर्दशः खण्डः. रिणी स्वसां सन्धिना प्रेक्षते कुलम् । या स्वर्पन्तं बोधयति यस्यै बिजतायां मनः । तासां त्वं - निर्दह स्वाहाँ । 'अङ्गदङ्गाथ्संभवसि हृदयादधिंजा 147 'अश्मां वेत्येषा । -अग्राियुष्मानिति पञ्च ।

  • निशीथेति । निशीथचारिणी स्वसा एषामेव सन्धिना क

वाटाच्छिद्रेण प्रेक्षते कुलं अन्तःस्थितं जनसमुदायम् । या चान्या स्वपन्तं बोधयति यख्यै यस्याश्च विजातायां प्रसूतायां अस्यां मद्भार्यायां मनः वाधिष्ये इति, तासां त्वं हे कृष्णवत्येने! कृष्णवत्र्मन् ! छोमानं हृदयं यकृत् छेोमाद्योऽन्तर्गतंमांस विशेषाः । हे अग्रे ! तान् अक्षीणि च निर्दह निश्शेषं दह । । मूर्धन्यवघ्राणम्--अश्मा भवेति । गतम् प्रवासादेत्य पुत्रस्याभिमन्त्रणम्-अङ्गादङ्गादिति ॥ गतम् । वेदोसि धनमसि । वेदः विद्वान् ! धर्मसाधनमसि ॥ ॥ "अग्राियुष्मान्त्स वनस्पतिभिरायुष्मान्तन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि ।

  • अयं मन्त्रः (१३७-१३८) पत्रयोलिखित । २-११-३३ . - ' वेदवद्वा.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५९&oldid=94078" इत्यस्माद् प्रतिप्राप्तम्