एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 सव्याख्यानैकान्निकाण्डे. "सर्वस्मादात्मनस्संभूताऽसि सा जीव शारदश्शातम्

  • -"दक्षिणे कर्णे जापः-अग्रियुष्मानिति ॥ पञ्च पर्यायाः

अप्रैः वनस्पतिभिरायुष्मत्वं तदन्नत्वात् । सोमस्य ओषधीभिरायुः ष्मत्वं ओषधिरसरूपामृतात्मकत्वात् । 'मृतो यज्ञस्त्वदक्षिणः' ति वचनात् । यज्ञस्य दक्षिणाभिरायुष्मत्वम् । ब्रह्म वेदः | ब्राह्म णास्तस्य धारयितारः । तेन तैस्तस्यायुष्मत्वम् । देवानाममृतेन आयु ष्मत्वं प्रसिद्धम् । तेन त्वत्यादि । सर्वत्रानुषज्यते । शिष्टं स्पष्टम् । 1"कुमार्य अभिमन्त्रणम्-सर्वस्मादिति ॥ अङ्गादङ्गादित्यर्थः । शिष्टं स्पष्टम् ॥ सवस्मादात्मनः "सोम आयुष्मान्त्स ओषधीभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । "यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । "ब्रह्मायुष्मत्तङ्कह्मणैरायुष्मत्तन त्वाऽऽयुषाऽर्यु ष्मन्तं करोमि । "देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेन त्वा ऽऽयुषाऽऽयुष्मन्तं करोमि । (सं. २ -३-१०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६०&oldid=94079" इत्यस्माद् प्रतिप्राप्तम्