एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानकाग्निकाण्डे. ज्ञश्च दक्षिणाश्च दक्षिणे । इषश्चोर्जश्चापरे मित्रश्च वरुणश्चोत्तरे "धर्मस्ते स्थूणांराज'श्श्रीस्ते स्तूपं "उद्वियमण उद्वर पाप्मना मा यदविद्वान् यज्ञ विद्वा' श्चकार । अह्ना यदेनं: कृतमस्ति पाप५ रात्रया यदेनः कृतमस्ति पाप५ सर्वस्भान्मेोद्वती 6-"सम्मितमुक्तैरैथलिङ्गमभिमन्त्रयत—ब्रह्म चेति ॥ ब्रह्म बाह्य णजातिः क्षत्रं क्षत्रियजातिः ते तव स्वभूते पूर्वे स्थूणे अभिरक्षतु हे गृह ! यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु । इषश्च ऊर्जश्च अपरे स्थूणे अभिरक्षतु । इषजैौ शारदौ म: सौ । मित्रश्च वरुणश्च उत्तरे स्थूणे अभिरक्षतु । स्थूणे इति सर्वत्रानुषङ्गः । धर्मः ते तव स्थूणारराजः प्रधानस्थूणा । श्री : ते स्तूपः पृष्टवंशः ॥ "अग्मुिद्धरति-उद्वियमाण इति । मया उद्वियमाणः त्वं हे अग्रे ! मा मां पाप्मनः उद्धर । यत् । लिङ्गव्यत्ययः। यं पाप्मानं अहं अविद्वान् अबुद्धिपूर्वं यत् यं च विद्वान् बुद्धिपूर्वं चकार कृतवानस्मि । तस्य पाप्मन एव विभज्य दर्शनं—अद्दा अह्नि पदेन: मया कृतं अस्ति पाम् । एन इत्युक्तत्वात् क्रि यावाचकशब्दोऽयमनसो वेिशेषणम् । ; ओ वे शोषणे, शोषति कर्तारमिति । राञ्या रात्रौ यदेनः कृतमस्ति पापं तस्मात्स र्वस्मात मां मुञ्च उडूतस्सन् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६४&oldid=94083" इत्यस्माद् प्रतिप्राप्तम्