एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके पञ्चदशः खण्डः. मुंश्च तस्मीत् । "इन्द्रस्य गृहा वसुमन्तो वरूथि नस्तानह५ सुमनस्सुः प्रपद्ये । 'अमृताहुतिममृतां यां जुहोम्य िदृथिव्याममृतंस्य जित्यै तयाऽ नन्तं काममहं जयानि प्रजापतिर्य ग्रंथमो जि 153 "अगारं प्रपादयति-इन्द्रस्येति । इन्द्रस्य ईश्वरस्य मम गृहाः । एकस्मिन् बढुवचनम् ' आपो दाराः ' इतिवत् । वसुमन्तः वरूथिनः । वरूथमित्यपि गृहनाम, इह तु गृहावयवे द्रष्टव्यः । प्रशस्तैरवयवैः तद्वन्तः तान् गृहान् सुमनसः । व चनव्यत्ययः । सुमनाः अहं प्रपद्ये ॥ "अ िप्रतिष्ठापयति--अमृताडुतििित । अमृतप्राप्तिनिमि त्तभूतामाहुर्ति अ िअमृतायां पृथिव्यां जुझेमि स्थापयामि अमृतस्य अमृतत्वस्य नित्यै जयाय । तया आहुत्या अन्नन्तं कामं अहं जयानि जयेयम् । यं कामं प्रथमः प्रजापतिः ही रण्यगर्भः जिगाय जितवान् । तस्मादिमं अ िअशौ पृथिव्यां इयं वा अग्वैिश्वानर: '* इति श्रुतेः । द्वितायासप्तम्योः श्रुतेः जुहामीत्यपेक्षते । 1त्रीहियवनिवपनमन्त्रः-अन्नषत इति ॥ हे अन्नपते ! अ -नस्य । कर्मणि षष्ठी । अत्रं नः अस्मभ्यं देहि अनर्मी वस्य अनमीवं आरोग्यकरं शुष्मिणः । शुष्म इति वलनाम । तद्यस्यास्ति कार्थत्वेन एवम्भूतमन्ने देहि । दातारं च मां प्रता

  • त्रा, ३-९-१७.

20

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६५&oldid=94084" इत्यस्माद् प्रतिप्राप्तम्