एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} .. .. . ७ ००० ० ०० ० ० ० ' ० द्वितीटप्रपाठके पञ्चदशः खण्डः.

';

'िि

155 ज्ञात्वा च स्वचेवशः मूषसदनः अनीयः आरोग्यकरश्र भव नः अस्माकम् । किञ्---यत् त्वा वयं ईमहे याचामहे तू नः अ. स्मान् प्रतिजुषस्व प्राप्य । नः अस्माकं सम्बन्धिने द्विपदे चतु ष्पदे च शं एधि सुखकरो भव ।

  • वास्तोष्पत इति । हे वास्तोष्पते ! शग्मया । शाग्ममि

ति सुखनाम ! सुखरूपया रण्वया रममाणया गातुमत्या गति भत्या सन्मार्गगामिन्या एवम्भूतया ते संसदा परिषद् वयमपि सक्षीमहेि । घच समवाये । समवतास्याम तदन्तर्भवेमेत्यर्थः । लब्ध स्य रक्षणं क्षेमः । अलब्धस्य लाभो योगः । तृतीयार्थे सप्तमी । क्षेमेण योगेन च नः अस्मान् अवः । लोङर्थे लङ् । वरं । क्रियाविशेषणमेतत् । वरिटं यथा भवति तथा अावः । उत शब्दोऽप्यर्थे । चतुर्थ: पादः देवताभेदात् भित्रं वाक्यम् । हे विश्वेदेवाः ! यूयं स्वस्तिभिः सदा नः अस्मान् पात रक्षत ॥

नमोो अंधा नः । यत्वेर्महे प्रति तन्नों जुषस्व शं एधेि द्विपदे शं चतुष्पदे । "वास्तोष्पते शाग्मयाँ स५ सदां ते सक्षीमहिं इण्वथां गातुमत्यः । आवः क्षेम् उत्त योगे वरै नो ययं पात स्वस्तिभिस्सदा नः ॥ (सं. २-४-१०.)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६७&oldid=94086" इत्यस्माद् प्रतिप्राप्तम्