एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 एधि गोभिरश्वेभिरिन्दो । अजरांसस्ते सख्ये स्याम पितेवं पुत्रान्प्रतिं नो जुषस्व । "अमीवृहा वास्तों ष्पते विश्वां रुपाण्यविशन् । लखासु शेवं एधि नः । "शिव५ शिवम् ॥ १५ ॥ अभि रक्षतु भिद्यता' षटुं ॥ १५ ॥ सव्याख्यानैकामिकाण्डे. 2 "वास्तोष्पत इति । हे वास्तोष्पते ! नः अस्माकं प्रत रणः प्रतारयिता वर्धयिता एधि भव गोभिः अश्वेभिः अश्धैश्च इन्दो ! इन्दिरैश्वर्यकर्मा, ईश्वर !, उदेर्वा छेदकर्मणः । वृष्टिद्वा रेण छेदयितः ! । किञ्च -ते सख्ये स्तुत्यस्तोतृभावलक्षणे वयं अजरासः स्याम अजर्य नेौ सङ्गतमस्त्वित्यर्थः । किं बहुला-पितेव यथा पिता पुत्रान् प्रति जूषते प्रीणयति तथा नः प्रतिजुषस्व ॥ वास्तोष्पत इति ॥ हे वास्तोष्पते ! अमीवहा व्याधीनां हन्ता त्वं विश्वा विश्वानि रूपाणि आविशन् प्रविशन् व्या धिशभने यानि रूपाण्युपयुक्तानि भिषग्भषजादीनां तानि रूपाणि प्रविश्य अमीवहा । एवम्भूतः त्वं नः अस्माकं सखासु सखि षु शेवः वरिष्टः एधि भव ॥ उदकुम्भेन परिषेचनम्--शिवमिति । इदं वास्तु शिवै भ वतु । आदरार्थ पुनर्वचनम् । इति श्रीहरदत्तविरचिते एकामिकाण्डव्याख्याने द्वितीयप्रक्षे पञ्चदशः खण्डः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६८&oldid=94087" इत्यस्माद् प्रतिप्राप्तम्