एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके षोडशः खण्डः, 'कूर्करस्सुकुंरः कूर्करो वालबन्धनः । उपरिं ष्ठाद्यदेजांय तृतीयपस्या इतो दिवः । 'औौलंब इत्तः 157 म्बलस्सरमेयों हु धावति । समुद्रर्मवचाकशात् । 'श्धग्रहगृहीतस्यावेोक्षणमन्त्राः-कूर्कर इति । कूकुरः । शुन एत्न्नाम । सुकूरः सुष्ठु कूर्कर इति शब्दस्य कर्ता । एवम्भूत एकश्धा । वालबन्धलश्चापरः कूकुरः, वालेन योऽन्यान् बन्नाति । उपरिष्टात् उपरिलोकात् यत् 'सुपां सुलुक ' इति सोर्लक । यः एज्जाय । एतेलैिटि छान्दसो जकारः । एयाय आमच्छति । कुत उपरिष्टात् ? तृतीयस्या इतः दिवः अस्य लोकस्य तृतीया द्योः मध्ये अन्तरिक्षम् । औलव इति । उलबस्थापत्यं औलबः । प्रत्येक सम्ब न्धादेकवचनम् । इच्छब्दोऽनर्थकः । तं श्वानं उपाहूयथ । लोड थे लट् । उपशब्दोऽपेत्यस्यार्थे । अपाह्वयत । यथा इतः अ पगतो भवति तथा शब्दानुश्चारयत हे परिचारकाः ! मदीया इत्यर्थः । आजींन् ऋजेः पत्रांश्चान्यानपाह्वयथेत्यव । के पुनस्ते ? म अधोभागे कृष्णवt: उलुम्वलः उरुबलः ऋदुर्जेः पुत्रा एते चत्वारः तेषाम तानि नामानि अन्वृथनि । अथ सा य: सरमानाम देवशुनी तस्या अपत्यं सारमेयः अपर२श्वा । हशब्दोऽनर्थकः । धावाति आधावति ससुद्रं अन्तरिक्ष अचचाकशतू पश्यन् । त्मा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६९&oldid=94088" इत्यस्माद् प्रतिप्राप्तम्