एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 - - ज यित्वा सव्याख्यानैकान्निकाण्ड च्छिन। तथ्सत्यं यत्वन्द्रोऽब्रवीद्भास्पशायस्वेति तास्त्व स्पांशायित्वाऽऽर्गच्छस्तं त्वांऽब्रवीदविंद हा३ इत्यवि. बिभ्रन्निति ॥ बिभ्रत धारयन् निप्कं च रुक्मं च आभ रणे । शुनामग्रं ऋधानं सुवीरिण इति तस्य नाम । तं प्रत्या ह-हे सुबीरिण! सूजसृज इर्भ वालं विमृज हैं शुनक! अति भक्षक ! सृज विसृज एकत्रात्य! एकस्मिन् व्राते गणे शुनां मध्ये प्रधान !. सुबीरिणस्यैवैते विशेषणे । सृज विसृज छत् भर्सन . शब्दोऽयम् । यथा लोके छि इति । कु

'तत्सत्यमिति । अत्रेतिहासमाचक्षते- असुरा देवगवीरप हृत्य गिरिदुर्गे स्थापयित्वा द्वारमपिदधुः । तत इन्द्रः सरमा पुत्रं सुवीरिणमाहूय अब्रवीत् । हे मुवीरिण : गत्वा जनानाः

{ { 1 असुरपट्टता गावः, मिन्द्रः अब्रवीत् गाः अपष्टताः स्थाशयस्व । स्पश बाधनस्पर्शनयोः इह तु बाधनपूर्वके लाभे द्रष्टव्यः । बाधित्वा लभस्वति त्वं च ताः स्पाशयित्वा बाधन लब्ध्वा इन्द्रं प्रत्यागच्छ: तं त्वा त्वां इन्द्रः अब्रवीत् अधिद । छान्दसो विसर्जनीयस्य लोपः। खादयित्वा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७०&oldid=94089" इत्यस्माद् प्रतिप्राप्तम्