एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके घोडशः खण्डः. 159 दृ५हीति वरं वृणीष्वेलिं कुमारमेवाडै वरं वृण इत्र्य ब्रवीर्विगृह्य बाहू एवरे द्यार्मवचार्कशात् । बिभ्र निष्कं च रुक्मं च शुनाभप्र सुबीरिणः । सुबी रेिण सृजतृज़ शुर्नक सृजैकंब्रात्य सृजच्छत् । तथ्सत्यं यत् सरमा माता लोहिंतः पिता । अ अविदः लब्धवानसि । हा इति प्रश्नद्योतको निपातः । तस्य प्रझे पुतः । ततस्त्वमिन्द्रमब्रवीः-अविदं हीति । अविदं लब्धवानस्मि । हीति अभ्युपगमं द्योतयति । पुनरिन्द्रोऽब्रवीत् । वरं वृणीष्वेति । त्वं च पुनरब्रवीः कुमारमेवाहं वरं वृणे इति । कुमारानहं बाधेयेति । तदेतत्सर्वं सत्यम्, यदिदानीं इमं बालं बाधसे । त्वं हि विगृह्य विकृष्य बाहू सबसे आगच्छसि आकाशं नदीं वा तरीस दिव आगच्छन् । तथा च वहृचाः सरमासूत् अधी यते-' कथं रसाथा अतरः पयांसि *** इति । रसा आका शनदी । चामवचाकशत् आकाशं पश्यन् ॥ "बिभ्रन्निष्कं चेति । गतम् ॥ तत्सत्यमिति ॥ तत् सत्यं यत्ते सरमा नाम माता रोहितो नाम पिता । अथान्ये श्वानः अमी यूयं एके केचित् सरस्यकाः सरसि भवाः रस्येन रसनीयेन मांसादिना वा सहिताः अवधावति धावत । लकारस्य व्यत्ययः । अधोमुखा गच्छत | . कुतः ? तृतीयस्या इतो दिवः । ।

  • ऋ, १० - १०८-१,
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७१&oldid=94090" इत्यस्माद् प्रतिप्राप्तम्