एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ _____________ ____

_ ____ .. . . . . . . . . .. सव्याख्यानैकान्नेिक ९, , 3ः :

. - . . ..

  • छदपेहीति ॥ गतम् । सर्वानेव शुनः

. . .. - वः । तेकंश्च नश्च लोहितश्च । दुला हु नाम वो पाता मन्थको हं वः छपेहि सीसरम सारमेय नमस्ते अस्तु रीसरा समश्वा वृषणः पदो न सोर्सरीदत्त । 'छदपेहिं सी सरम सारमेय नर्मस्ते अस्तु सीलर । श्वानमि के पुनस्ते ?-तेक इति । तेकः ससरमतण्डः तूलः वितूलः अर्जुनः लेोहितः इति षट् । वः युष्माकं दुला नाम माता मन्थाकको नाम च पिता । अत्रागतान् वः अस्मत्परिचारकः तक्षा चक्री चक्रवान् आयुधहस्तः संहान्ति सम्यक हनिष्यति अतश्च न सीसरीदत नेोपसर्पत । . इमावपरौ सरमायाः पुत्रौ सीसरमस्सीसरश्च । तौ प्रत्याह छदपेहीति । हे सीसरम ! हे सारमेय ! अपेहि अपगच्छ । हे सीसर ! हें सारमेय ! नमस्ते अस्तु । समित्यस्याख्यातेन सम्बन्धः । अश्वाः मदीयाः वृषाणः वर्षणसमर्थाः वलवन्तः पदो न पादा इव संसीसरीदत । पुरुपव्यत्ययः । संसर्पन्तु संसर्पतं युवां प्रतिगच्छतम् ॥ प्रत्याह- . धानमितं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७२&oldid=94091" इत्यस्माद् प्रतिप्राप्तम्