एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके षोडशः खण्डः उछाऽदुन्न पुंरुषं छत् । "एते ते प्रतिद्वदश्येते स्तमानववं सने उभे । ते अह५ सारयेण मुललेनार्वहन्म्युलू मातरिश्वा । ते ते प्राणान्थ्स्पैरिष्यन्ति मा भैषोर्न श्वानमेव श्वा यःकश्चिदिहागतः अदत् मारम् । छत् भत्र्सनशब्दोऽयम् ॥ अतु न पुरुषं इमं कु "शङ्ग्रहगृहीतस्याभिमन्त्रणमन्त्री-एते इति । ते प्रसिद्धे एते शङ्कग्रहाणां मातरौ प्रतिदृश्येते अवलोक्येते समानवसने सरू पवस्त्र उभे, ते अहं उलूखले कृत्वा सारयण सारमयेन; दृढेनं मुसलेन अवहन्मि ॥ "हतश्शाड़ इति ॥शङ्खः शङ्खग्रहो हतः । शङपिता हतः । शङ्ख कुर्तुर्वकः कुतुर्वको हिंसकः कुत्सितः तुर्वकः, शङ्खश्चासौ कुतुर्वे कश्च शङ्ककुतुर्वकः अयं च हृतः । अप्येषां शङ्खानां स्थपतिः स्वामी हतः । "उत्तरया उदकुम्भेन शिरस्तोऽवनयति-ऋषिर्वोध इति । यस्य गोत्रं बोधायनः स वोध ऋषिः प्रबोधः प्रबुद्धता स्वप्रः स्वापः मातरिश्वा वायुः ते एते ते तव प्राणान् स्परिष्यन्ति पालयिष्यन्ति अतश्च न मरिष्यसि ततो मा भैषीः हे कुमार!। ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७३&oldid=94092" इत्यस्माद् प्रतिप्राप्तम्