एतत् पृष्ठम् अपरिष्कृतम् अस्ति

162 मंरिष्यसेिं । "जग्धेो माँको जग्धा वेितृष्टिर्जग्धो व्यध्वरस्वाहां "जग्धो व्यंध्वरो जग्धो मशंको जग्धा वितृष्टिस्वाहाँ "जग्धावितंष्टिर्जुग्धो व्यध्वरो जग्धो मशाकस्वाहा ।। १६ ।। पिताऽवहन्म्युलूखले पञ्च च ॥ १६ ॥ सव्याख्यानकान्निकाण्डे इन्द्रं जहि दन्दुशूकै पृक्षिणं यस्सरीसृपः। दैक्ष्णन्तं च दृशन्तं च सर्वास्तानिंन्द्र जम्भय 1 13-*सर्पवल किंशुकहोममन्त्रा —जग्ध इति । जलधः भक्षित मशकः तन्नामा सर्पः । एवं व्यध्वरः । वितृष्टिः सर्पः । स्पष्टमन्यत्। इति श्रीहरदत्तविरचिते एकान्निकाण्डव्याख्याने द्वितीयप्रक्षे षोडशः खण्डः. समिडोमः-इन्द्रेति । हे इन्द्र! जहि अस्माकं बाधकं दन्दशूकं सर्प पक्षिणं पक्षाकाराभ्यां पाश्र्वाभ्यां युक्तं यस्सरीसृपः स र्पणस्वभावः देक्ष्णन्तं दंशने प्रवर्तिप्यमाणं दशन्तं प्रवर्तमानं च सर्वास्तान , एवंविधान् हे इन्द्र! जम्भय स्तम्भय । आख्यातभेः दादामन्त्रणभेदः । iपक्षाभ्यां.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७४&oldid=94093" इत्यस्माद् प्रतिप्राप्तम्