एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तदशः खण्डः. { स्वाहां ! 'अप्लु जातु सरें वृद्ध देवानामपि हस्त्य । त्वर्मम इन्द्रेषितस्स नो मा हिसीस्वाहा । त्रा र्णमासि पत्रिार्णमसेि परिधिरंसि । अन्नेन मनु ष्या' स्रायसे तृणैः पृशून्गर्तनं सर्वान् यज्ञेनं दे 163 अप्स्विति ॥ अफ्सु जात ! वैद्युतरूपेण सरे सरसि समु द्वे वृद्ध! बाडवस्वरूपेण देवानां हस्त्य! हस्ते भव! । अपिः पादपूरणः । एवम्भूत ! हे अग्रे ! त्वं इन्द्रप्रेषितः कर्माणि करोषि । वयं च इन्द्रस्य भक्ताः । स त्वं नः अस्मान् मा हिंसीः सर्पकृता हिंसा यथा अस्माकं न भवति तथा कुर्वित्यर्थः । ।

  • मनु.३-७६
  • त्राणभसीति । न केवलं त्राणं, परित्राणमसि सर्वतस्त्रा

णमसि परिधिरसि परित्राणाय यस्सर्वतो निधीयते स परिधिः सोऽप्यसि । अन्नेन मनुष्यान् जायसे बहिस्तावदन्निरत्रं पचति भुक्तं च जरयति वैश्वानररूपेण । तृणैः पशून त्रायसे तृणान्य निर्जनयति वृष्टरप्रयायत्तत्वात् ' अम्रौ प्रास्ताहुतिः' इति दर्शनात् । गर्तन सर्वान् त्रायसे गर्ते विलम् । सूर्याशुसन्तप्ता हि भूमिः बिलानि दर्शयति सूर्यश्चान्नेनतीव भिन्नः, स हि अस्तं गतोऽ िप्रविशति । बिलाञ्च निर्ग तानां सर्षाणां ध्रुवो वधः । अत इदमुच्यते-गर्तेन सर्वास्त्रा यस इति । यज्ञेन देवान् त्रायसे हव्यवाहनत्वात् । स्वधया पितृन् त्रायसे कव्यवाहनत्वात् । तदेवमाझेयेषा ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७५&oldid=94094" इत्यस्माद् प्रतिप्राप्तम्