एतत् पृष्ठम् अपरिष्कृतम् अस्ति

164 वान्थ्स्वधयां पितृन्थ्स्वाहाँ । तथ्सत्यं यत्तेऽमावा सव्याख्यानैकान्निकाण्डे. उद्रसर्पिणः । तत् प्रेरते त्वयि संविशान्ति त्वयेि नस्ततस्त्वयिं स्द्रयो वर्षाभ्यो नः परिदेहि । अाज्याहुतिमन्त्राः---तत्सत्यमिति । सर्वाणामधिपतिस्तूयते। यत्तऽमावास्यायां च पौर्णमास्यां च विपबलिं हरन्ति विष भयनिवृत्त्यर्थ बलिं हरन्ति मनुष्याः । सर्वे च उदरसर्पिणः सपोः तत् बलिं ते त्वत्तः प्रेरते आनुवन्ति । प्राप्य च त्वयि संवि शन्ति त्वामाश्रित्य वर्तन्त इति यत्तत्सयमित्यर्थः । ततश्च त्वयि नस्सतः त्वदाश्रयानस्मान् त्वयि सद्भयः त्क्वाश्रयेभ्यः सर्वेभ्यः रक्षार्थ परिदेहि यथा ते न हिंस्युः, वपॉभ्यश्च परिदेहिं वर्षतौं सप बहुलीभवन्तीति तस्यैव परिदानम् । ऋतुना संवत्सरो लक्ष्यते । वर्षाभ्यः टपर्थ, यथा नः अस्मान् संवत्सरे न हिंस्युः तथा सर्वेभ्यः परिदेहि ॥ नमो अस्तु सर्षेभ्य इति । ये के च यावन्तः पृथिवीमनु श्रिताः, ये अन्तरिक्षे ये दिवि च श्रिताः तभ्यः सर्षेभ्यः नमः अस्तु ॥ (5) येऽद इति । ये सर्वाः अदः । सप्तम्या लुक् । अमुष्मिन् नमो अस्त सपेभ्यो के पृथिवीमनं । ये ये चं अन्तरिक्षे ये दिवि तेभ्यंस्तर्पभ्यो नमः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७६&oldid=94095" इत्यस्माद् प्रतिप्राप्तम्