एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तदशः खण्ठः, नमो अस्तु सर्वेभ्य इतिं तिस्रः । नमो अस्तु | सर्षेभ्यो ये पार्थिवा य अन्तरिक्ष्यां ये दिव्या ये द्विश्याः । तेभ्य इमं बलि५ हरिष्यामि तेभ्य इमं रोचने हीसे स्थान दिवः सम्वन्धिनि ये वा सूर्यस्य रश्मिषु सर्याः येषां सपणां अप्सु सदः स्थानं कृतं । तेभ्यः सर्षेभ्यो नमः ।। 'या इति ॥ या इषवः । इषुशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। ये सर्वाः यातुधानानां इषुभूताः ये वा वनस्पतीन् अनु श्रिताः ये चा अवटेषु बिलेषु शेरते तेभ्यः सर्षेभ्यो नमः ।। बलिहरणमन्त्रः–नमो अस्त्विति । ये पार्थिवाः पृथिव्यां भवाः ये आन्तरिक्ष्याः अन्तरिक्षे भवाः । * भवे छन्दसि ' इति यत्, छान्दसत्वादादिवृद्धिः । ये दिव्याः दिवि भवाः ये दिश्याः दिक्षु च भावाः तेभ्यः सपेभ्यः नो अस्तु इमं बलिं हरिष्यामि एवं "येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु सर्दः कृतं तेभ्यंस्तर्पभ्यो नर्मः॥ “या इर्षवो यातुधानांनां ये वा वनस्पती रर्नु। ये वाऽवटेषु शेरते तेभ्यंस्सर्वेभ्यो नमः ।। (तै. सं, ४-२-८,)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७७&oldid=94096" इत्यस्माद् प्रतिप्राप्तम्