एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 जीवास्त्वयि नस्सतस्त्वयिं रुद्रो वर्षाभ्यों न परदेहि । "धृतराष्ट्ररावत् तक्षक वैशालेयस्ते जीं वास्त्वयिं नस्लतस्त्वयि सद्रयो वर्षाभ्यो नः प रिदेहि । 'अहि५ सातिबलस्ते जीवास्त्वनिस्स तस्त्वयिं सद्भयो वर्षाभ्यों नः परिदेहि । "अति सव्याख्यानकाश्मकाण्द, आमार्गशीप्यः । मार्गशीष्य तु तेभ्य इमं हृतवानस्मि । 10 वलं 2-उपस्थानमन्त्र -तक्षकेति । हे तक ! लग्यैव विशे षणं. वैशालेय ! विशालाया अपत्य ! धृतराष्ट्रश्चासावैरावतश्रेति धृतराष्ट्ररावतः एवंनामा सर्पः ते तव जीवाः प्राणाः, प्राणा नां बहुत्वाद्वहुवचनम् । ऐरावताख्यस्सर्पः ते प्राणाः । त्वयि नस्सत इति गतम् । त्वयि सद्भयः जीवेभ्यः इति विशेषः । एवं हे धृतराष्ट्ररावत ! तक्षक ! वैशालेयस्ते जीचाः इत्यादि। अन्योन्यस्मै परिदानमुभाभ्यां मन्त्राभ्याम् । 1-1'अहिंसेति । अहिंसेोनाम सः । तथा अतिबलः । हे अहिंस ! अतिवलते जीचा इत्यादि । हे अतिबल : अहिंसस्ते जीवा इत्यादि च । अत्राप्यन्येोन्यस्मे परिदानम्। "य इति । ये दन्दकाः सपः ५र्थिवाः तान् त्वम्। सर्पराजं प्रति वचनम् । इतः अस्मात् गृहात् परोगव्यूति अहार्षमिति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७८&oldid=94097" इत्यस्माद् प्रतिप्राप्तम्