एतत् पृष्ठम् अपरिष्कृतम् अस्ति

---

द्वितीयप्रपाठके सप्तदशः खण्डः.


-- ~ ~~ ~ ~ ~ ~*~*~

-- -- --------------


-- -- - -** 167

वर्षाभ्यों नः परिदेहि । "ये दन्दशूकाः पार्थिवा स्ता स्त्वमितः परोगव्यूति निवेशय । सन्ति वै नंशाफिनस्सन्ति दण्डिनस्ते वो नद्विनसान्नयेयूय मस्मान् निस्सात । "समीची नामांसि प्राची गव्यूतिः क्रोशयुगं ततः परस्तात् निवेशय । सर्वानेव सर्वान् प्रत्याह--सन्तीति । वै प्रसिद्धेौ । नः अस्माकं गृहे शफि नः शफवन्तो गवाद्यः सन्ति ये युष्मान् मृद्रीयुः । सन्ति च द ण्डिनः दण्डहस्ताः पुरुषाः ये युष्मान् प्रहरयुः । ते शफिनो दण्डहस्ताश्च"वः युष्मान् नेत् नैव हिनसात् हिंस्युः । न्येत् नैव । छान्दसेो यकारः । यूयमस्मान् हिनसात न हिंस्यात । यदि यूयम स्मान् न हिंस्यात तऽपि युष्मान् न हिंस्युरित्यर्थः । उपसंवादे पञ्चमो लकारः । उपसंवादः परिभाषणं कर्तव्ये पणबन्धः । "समीची नामैति । समीची नामासि प्राची दिक या माची दिक सा त्वं समीचीनामासीत्यर्थः । तस्यास्तऽग्रिधिपतिः ("समीची नामांसि प्राची दिक्तस्यास्तेऽग्रिधिं पतिरस्तिो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नों मृड्यतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जम्भे दधामि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७९&oldid=94098" इत्यस्माद् प्रतिप्राप्तम्