एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.68 सव्याख्यानैकान्निकाण्डे. असितो नाम सः ते रक्षिता यश्चाधिपतिः अग्ःि यः गोप्ता असितः ताभ्यां नमः तो नः अरान् मृडयतां सुखयः ताम् । एतावानंशः परोक्षकृतः प्रथमपुरुपयोगात् । शेषः प्रत्य क्षकृतः वामिति युष्मच्छब्दयोगात् । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं पुरुषं वां युवयोः जम्भे । बहुषु एकवच नम् । जम्भेषु दन्तेषु दधामि । वचनव्यत्ययः । दध्मः स्थाप यामः भक्षणाथेम् ।। 1-1ओजस्विनीत्यादि । सर्वत्राधिपतयः प्रसिद्धाः । रक्षि तारः सपः । “ रक्षिता' इत्यादेश्च सर्वप्वनुषङ्गः । ओजस्वि नी-पृदाकू रक्षिता । प्राची-स्वजो रक्षिता । अवस्थावा तिरश्रयराजी रक्षिता । अधिपत्री-श्वित्रो रीक्षिता । वशिनी कल्माषग्रीवो रक्षिता । बृहती दिक ऊध्र्वा दिक् । इयं "ओजस्विनी नामांसि दक्षिणादिक्तस्यांस्तु इ द्रोऽधिपतिः पृदांकू रक्षिता .....दधामि । "प्राची नामांसि प्रतीची दिक्तस्यास्ते सोमोऽ धिपतिस्वजो रक्षिता........दधामि । ("अवस्थावा नामास्यदींची दिक्तस्यास्ते वरु "अधिपत्री नामास्सेि बहती दिक्तस्यास्ते बह स्पतिरधिपतिश्वित्रो रक्षिता ......दधामि।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८०&oldid=94099" इत्यस्माद् प्रतिप्राप्तम्