एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तदशः खण्डः. 169 "-"ट्टिग्धेतयो नाम स्थति द्वादंशा पर्यायाः । "अपं दिक् अधो दिकू । असिताद्यो रूढिशब्दाः । यथाकथंचिट्टा योज्याः । अवस्थावत्यत्र डीब्रफौ छान्दसत्वान्न कृतौ ।। 2-2हेतयो नाम स्थेतेि ॥ हेतिप्रभृतयः सपः । गन्धर्वा इत्यके । यूयं हेतयो नाम स्थ तेषां वः पुरः पूर्वस्यां दिशि गृहाः अन्निर्व इषवः सलिलो वातनामम् । सलिलः सगरः गङ्करः समुद्रः अवस्वान् निमिष इति षडप्याकाशवाचिनः । व्युत्पत्तिस्तु यथाकथंचित् । वाताशनास्सपः । तस्य वातस्य "वशिानी नामसीयं दिक्तस्यास्ते यमोऽधिप तिः कल्मार्षग्रीवो रक्षिता.......दधामि । "हेतयो नाममं स्थतेषौ वः पुरो गृहा अग्रेिर्व इर्षवस्सलिलो वांतनामं तेभ्यों वो नमस्ते नी मडयत ते यं द्विष्मो यश्र नो द्वेष्टि तं वो जम्भे दधामि । ("निलिम्पा नाममं स्थ तेषां वो दक्षिणा गुहाः पितरों व इर्षवस्सगरो वतनामं...दधामि। "वञ्चिणो नाममं स्थ तेषां वः पश्चाट्टहास्स्वप्रे व इर्षवो गह्वरो वातनामं......दधामि । 22

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८१&oldid=94100" इत्यस्माद् प्रतिप्राप्तम्