एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 ___ _ __ _ _ ___ ( _ (25) __ ______ ___ ___ __ सध्याख्यानैकान्निकाण्डै. ____ ____ ___ ____ _ __ _ _ __ ___ _____ --

श्वेत पदा जह्नि पूर्वेण चार्परेण च । सप्त च मानु !


नामायता उपस्थापयिता, वातस्य आकाशप्रभवत्वात् । नपुंसकः लिङ्गं तु सामान्योपक्रमत्वात् । तेभ्यो वः हैतिभ्यो नमः । ते यूयं नः मृडयत सुखयत । ते वयं यं द्विष्मः यश्च नः अस्मान् द्वेष्टि तं वो युष्माकं जम्भे दन्तेषु दधामि । वचः नव्यत्ययः, दध्मः । एतेनोत्तरे पञ्च मन्त्रा व्याख्याताः । 'वात नामम्' इत्यादेश्च सर्वत्रानुषङ्गः । निलिम्पा नाम स्थ-संग रो वातनामम् । वत्रिणो नाम स्थ-गह्वरो वातनामम्। अवस्थावानो नाम स्थ-समुद्रो वातनामम् । अधिपतयो नाम स्थ-अवस्वान् वातनामम् । क्रव्या नामस्थ-निमिपो वा


...

  • प्रत्येत्य गृहपरिषेचनमन्त्रो- अप श्वेतेति ॥ चतो नाम

सपणिामधिपतिः । हे श्वत ! पदा पादेन अपजहि क्षेोदय ("अवस्था वनेो नाम स्थतेषाँ व उत्तराष्ट्रहा आपों व इर्षवस्समुद्रो वांतनामं. दधामि॥ "अधिपतयो नाममं स्थ तेषां व उपरि गृहा वर् षं व इषवोऽर्वस्वान् वातनामं.......-दधामि । त्रै व इर्षवो निमिषो वतनामं...दधामि। (तै. सं. १-५-१०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८२&oldid=94101" इत्यस्माद् प्रतिप्राप्तम्