एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितयप्रपाठकै अष्टदशः खण्डः. 171 षीरिमास्तिस्रश्च राजर्बन्धवीः । “न वै श्वेतस्यां ध्याचारेऽह्निजघान कंचन । श्वेतार्य वैदर्वाय नमो दिश्यां राजर्बन्घवीद्वे च ॥ १७ ॥ परमेष्ठयसि परमां मा५ श्रियं गमय 'प्रत्यवं पूर्वेण च पदा अपरेण च । गमनदशायामेतदुच्यते, तत्र हि पूर्वापरौ पादो भवतः । अपहन्तव्यमाह-सप्त च मानु परिमाः सर्पजातीः, ब्राह्मणानां तिलः, वैश्यानां द्वे, शूद्राणां च द्वे । तिस्रश्च राजबन्धवीः राजसम्बन्धिनीः तिस्रः इति दशा सर्पजातयः ।

  • न वा इति ॥ श्वतस्य नागराजस्य अध्याचारे आधि

पत्ये अहिः सर्पः कंचन कंचिदपि मनुष्यं न वै जघान अतः श्धताय वैदर्वाय विद्र्वपुत्राय नमः । आद्रार्थ पुनर्वचनम् -- नमः श्वेताय वेदवोय ॥ इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने 'आग्रयणे हुतशेषं पिण्डीकृत्योत्तरेण यजुषाऽगारस्तूपे उद्वि द्वेत्'-परमेष्ठत्यसीति ॥ हे उदनपिण्ड ! परमेष्ट्यसि इदानीं परमे स्थाने स्थितेोऽसि मां च परमां श्रियं गमय ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८३&oldid=94102" इत्यस्माद् प्रतिप्राप्तम्