एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 सटथाख्यानैकानैिकाण्डे. रूढो नो हेमन्तः । प्रतिं क्षत्रे प्रतिं तिष्ठामि राष्ट्र 'प्रत्यश्वेषु प्रतिं तिष्ठामि गोषु । प्रति प्रजायां प्रति तिष्ठामि भव्ये । "इह धृतिरिह विधृतिरिह रन्ति रिह रमंतिः । स्योना पृथिवि बडित्था पर्वताना {

  • हेमन्तप्रत्यवरोहणम्-प्रत्यवरूढ इति । नः अस्माभिः हेम

न्तः ऋतुः प्रत्यवरूढः नवस्वस्तरे संवेष्टुं हेमन्तमृतुं प्रति ख मृयामवरोहाम इत्युक्तं भवति ।

  • -‘संवेशनमन्त्राः*-प्रतिक्षत्र इति ॥ नवस्वस्तरे संविशन्

अहं क्षत्रादिष्वव प्रति तिष्ठांमीत्यर्थः । भव्यं मङ्गलूम् । इ स्वस्तरे धृतिः प्रीतिः विधृतिः स्वधेर्य रान्तिः रतिः रमतिः पुत्रादिभिः क्रीडनम् ॥ 'उत्तराभ्यां पृथिवीमभिमृशति-स्योना पृथिवीति । गता । बडित्थति ॥ बट् सत्यं इत्था इत्थं अनेन वक्ष्यमाणप्रकारेण पर्वतानां मेघानां रिवद्रं छिद्रं छेदनं बिभर्षि धारयसि करोषि । हे पृथिवि ! हे भूमि ! भवत्वति ! प्रवणवति! या त्वं मह्ना (४) अयं मन्त्रः (१५०) पत्रे लिखितः. (9बड़ित्था पर्वतानां खिद्रं विभरपि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनेोषिं महिना॥ (सं. २-३-१२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८४&oldid=94103" इत्यस्माद् प्रतिप्राप्तम्