एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके अष्टादशः खण्डः. 178 मिति द्वे । "आ त्वां वहन्तु हरंयस्सचेतसश्वेतैर धैस्सह कंतुमाद्रिः। वातांजेिरैरायहि मर्म हव्यायं शर्वोप"स्पृशतु मोठ्ठान्मीदुषे स्वाहो'पंस्पृशतु मी दुषीं मीढुष्यै स्वाहाँ "जयन्तोर्पस्पृशा जयन्ताय स्वाहां 'भवायं देवाय स्वाहाँ "शावयि देवाय स्वा हेशानाय देवाय स्वाहां "पशुपतये देवाय स्वाहां रुद्रायं देवाय स्वाहो"ग्रायं देवाय स्वाहां भीमा स्वेन महिम्रा पजिनोषि तर्पयसि । कान् ? देवान् । हे म हिाने ! महति ! ओषधीभिः पशुभिश्च देवा इज्यन्ते तेन च पार्थिवाः, ते च तृप्ता देवाः प्रवर्षणार्थ मेघान्भिन्दन्ति, एतेन प्रकारेण पर्वतानां खिद्र बिभर्षति । "अथशानबलिः । ईशानमावाहयति-आ त्वति ॥ हरयो हरितवर्णाः अश्वाः त्वा त्वां आवहन्तु सचेतसः अभिप्राय ज्ञाः श्वतैः अश्वैः सह केतुमद्भिः केतुध्वजः तद्युक्तैः वाता जिरैः । अज गतिक्षेपणयोः । वातगतिभिः आयाहि । किमर्थ : मम हव्याय मदीयस्य हविष उपभोगाय । हे शर्व ! ॥

            • ओदनमुपस्पर्शयति-उपस्पृशत्विति । उपस्पृशतु स्वीकरोतु

मीट्टान् ‘मध्यमस्थानो रुद्रो वर्धिता ? इति नैरुक्ताः । जगदुपादान स्ववीर्यस्य सत्तेति पौराणिकाः । तस्मै मीढुषे । मीढुषी मध्यम स्थाना वाक् रुद्रस्य पत्नीति नैरुक्ताः । जगत्प्रतिकृतिरूपेति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८५&oldid=94104" इत्यस्माद् प्रतिप्राप्तम्