एतत् पृष्ठम् अपरिष्कृतम् अस्ति

174 यं देवाय स्वाहाँ "महते देवाय स्वाहां "क्षवस्य देवस्य पत्रयै स्वाहां शार्वस्यं देवस्य पत्रयै स्वाहे

  • शानस्य देवस्य पत्रयै स्वाहां "पशुपतेर्देवस्य प

त्रयै स्वाहा "रुद्रस्य देवस्य पत्रयै स्वाहो'ग्रस्य देवस्य पत्त्रयै स्वाहां भीमस्यं देवस्य पत्रयै स्वा हां "महतो देवस्य पत्रयै स्वाहा "जयन्ताय स्वा 2 पैरणिकाः । तस्यै मीढुष्यै । जयन्तः स्कन्दः तस्मै । भवा दयोऽष्टौ भगवतो मूर्तयः । ताश्च आपो भूमतारिश्वाऽग्रिस्सूर्यो दीक्षित एव च । आकाशश्चन्द्र इत्येषामधिष्ठात्रयश्च तास्मृताः ॥ इत्येषा पुराणप्रक्रिया । अथवा- भावयतीति भवः | - न्तर्भावितण्यर्थः । समस्तस्य जगतः कर्ता । शर्वः संहर्ता । शू हिंसायाम् । ईशानः ईश्वरस्सर्वस्य । पशुपतिः पशवो द्विपा दश्च चतुष्पादश्च तेषां पाता । रुद्रो रोदयेता संहारकाले । उग्रः अनभिभवनीय । 'उग्रं हास्य राष्ट्रमव्यथ्यं भवति '. ज्ञातू दर्शनात् । विभ्यत्यस्मात्सर्वाणि भूतानीति भीमः । महान् सर्वे भ्यः । 'भवस्य देवस्य ' इत्यादयोऽप्यनेनैव न्यायेन गताः ॥

  • स्विष्टकृन्मन्त्रः-अग्रय इति ॥ स्विष्टकृते रुद्रोऽििस्वष्टकृत्।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८६&oldid=94105" इत्यस्माद् प्रतिप्राप्तम्