एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके अष्टादशः खण्डः, समर्धयित्र स्वाहा । स्वस्ति नः पूर्णमुखः परैि क्रामतु "गृहपोपस्पृश गृहपाय स्वाहा "गृहप्युर्प स्पृशा गृहप्यै स्वाहाँ *घेोषिण उर्पस्पृशात घोषि भ्यस्स्वाहां "श्वासिन उर्पस्पृशत श्वासिभ्यस्स्वाहा विचिन्वन्त उर्पस्पृशत विचिन्वद्रयस्वाहा प्र 175 89 उपस्पृशात समभद्भयस्वाहा "देवसेना उर्पस्पृश त देवसेनाभ्यस्स्वाहा "या आख्याता याश्वाना 38 सुहुतं जुहोति करोतीति सुहुतहुत् तस्मै आहुतीनां कामानां च समर्धयित्रे संवर्धयित्रे प्रापयित्रे वा अग्रये ।

  • ब्रा. ३-७-९.

"उपस्थानम्-स्वास्त न इति । आहुतिभिः पूर्णम्खो देव नः यथाऽस्माक स्वास्त भवात तथा पारक्रामतु सञ्चरतु ।। 3-“पर्णदानं-गृहपेति । गृहान् पातीति गृहपः देवः 'नमो रुद्राय वास्तोष्पतये '* इति दर्शनात् । देवस्य वा गृहपो गृह पालः - नन्दीश्वरकुमारः । हे गृहप ! गृहपते ! उपस्पृश इमं बलिं गृहाण गृहपाय तुभ्यं स्वाहा ददामि । गृहपी गृहपस्य देवी । हे गृहपि ! । घोषिणो धोषवन्तः । श्धासिनः श्वासवन्तः । विचिन्वन्तः । विपूर्वश्चिनोतिरन्वेषणार्थः । अन्विष्यन्तः । प्रपु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८७&oldid=94106" इत्यस्माद् प्रतिप्राप्तम्