एतत् पृष्ठम् अपरिष्कृतम् अस्ति

176 सव्याख्यानैकानिकाण्डे ख्याता देवसेना उर्पस्पृशात देवसेनाभ्यस्वाहां 'द्वारा पोर्पस्पृशद्वारा पायस्वाहाँ "द्वारा प्युर्पस्पृश द्वारा ध्यै स्वाहांऽन्वासारिण उर्पस्पृशतान्वासार भ्यस्वाहां"निषङ्गित्रुपस्पृशा निषङ्गिणे स्वाहा"नमाँ न्वन्तः शेोधयन्तः । समश्न्तः सहाश्झन्तः । एते देवस्य सर्वगणाः । हे देवसेनाः ! उपस्पृशत देवसेनाभ्यो युष्मभ्यं स्वाहा। या आख्याताः अस्मिन्मन्त्रगणे, याश्चानाख्याताः ता यूयं देवसनाः । द्वारापः देवस्य द्वारपाल: ! द्वारापी देव्याः द्वा रपालिनी । अन्वासारिणोऽपि तस्येवानुचराः अन्तःपुरेऽधिकृताः । हे निषाङ्गिन् ! इषुधिमन् ! जयन्तस्येदमामन्त्रणम् । “शिक्यं वृक्षे आसजति-नमो निपङ्गिण इति ॥ इषु धिनिषङ्गशब्दो पर्यायो, इह तु निपङ्ग इति इपुव्यतिरिक्तानां शस्त्राणामावासस्थानम् । एतावदेव यजुः, न तु रुद्रेषु पठित स्य प्रतीकग्रहणम् । यदि तथैव स्यात् “ नमो निपङ्गिण इषुधिमत इत्येतत्' इति ब्रूयात् । यथा- आशासाने त्यपा, तत्सवितुर्वरेण्य मित्यषा '$ इति । अत्र रुद्रान् जपेत् । रुद्रा अन्यत्र व्याख्याताः।

  • -*क्षेत्रस्य पतरुपस्थानमन्त्रेो-क्षेत्रस्येति । क्षेत्रस्य पतिना वयं

हितेनेव मित्रादिना जयामसि जेतव्यं जयामः । स च क्षेत्रपितः नः अस्माकं गामश्धं च पोपयित्नु ! लिङ्गव्यत्ययः । पोषयिता

  • द्वारप. 1 तस्या अनुचराः. १-२-७. * २-४-१३.

!

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८८&oldid=94107" इत्यस्माद् प्रतिप्राप्तम्