एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 १७ यन्में माता प्रलुलोभ चरत्यनंनुव्रता । तन्मे रेतं: तिा वृङ्गां माऽभुरन्योऽर्वपद्यताममुष्मैस्वाह। यास्तिष्ठन्ति या धार्वन्ति या आद्रोष्ट्रीः परितस्थ षीः । अद्भिर्विश्वंस्य त्रीभिर्भरन्तरन्यं पितुर्दधेऽमः ष्मै स्वाहा । यन्मे पितामही प्रलुलोभ चरत्यन नुव्रता।तन्मेरेतः पितामहो वृङ्कां माऽभुरन्योऽवंप . मासिश्राद्ध होममन्त्रा -यन्मे मातेति । यत्त रेतोऽन्यदीयं मे मम माता भर्तुः अननुव्रता अननुकूला चरती चरन्ती प्रलुलों भ प्रकर्षेण इयेष | साध्वीनामपि मानसव्यभिचारसम्भवादेवमुच्यते। तत् रेतः मे पिता वृङ्कां आच्छिद्य स्वीकरोतु मानसव्याभचा रनिमित्तं रेतसि साङ्कर्य मा भूत् । आभवतीति आभुः एतावता निमित्तेन मा मां प्रति पितृत्वेन आभवन् अन्यः अवपद्यतां मोघाशो भवतु यन्मया दायमानं हविः तन्न लभतां अमुष् यज्ञशर्मणे मत्पित्रे स्वाहा । यन्मे पितामहीत्यादि । पूर्ववत् ॥ या इति ॥ ट्रा आपः तिष्ठन्ति तटाकादियु याश्र धा वन्ति नदीषु याश्च परितस्थुर्षीः परितस्थुप्यः परितस्तिष्ठन्त्य आद्रेश्रीः आद्रोत्रियो भवन्ति कूलादिकमाप्रदेशं भ्रन्तीत्यर्थः ताभिः अद्भिः विश्वस्थ भत्रीभिः पितुरन्यं अस्मिन्कर्मणि भा गित्वेनागच्छन्तं अन्तर्दधे व्यवहितं करोमि । शिष्टं गतम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९०&oldid=94109" इत्यस्माद् प्रतिप्राप्तम्