एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ० ० ० ------ ------- -- -


द्वितीयप्रपाठके एकोनविंशः खण्डः.

                                  • ००

० ००००० ० ० ० ० ०० ० ०००००० -*************** यन्मे प्रपितामहीत्यादि । पूर्ववत् । अन्तर्दध इति ॥ ऋत्वाद्यः प्रसिद्धाः । ऋत्वादीनाम् । तैः प्रपितामहादन्यमन्तर्दधे ॥ 179 द्यताममुष्मै स्वाहाँ ! 'अन्तर्दधे पर्वतैरन्तर्मह्यां पृथिव्या । आभिर्दिग्भिरंनन्ताभिरन्तरन्यं पिताम हाद्दधेऽमुष्मै स्वाहा । यन्में प्रपितामही प्रलुलोभ चरत्यर्ननुव्रता। तन्मे रेतः प्रपितामहो वृङ्कां माऽऽ भुरन्योऽर्वपद्यताममुष्मै स्वाहा। 'अन्तर्दध ऋतुर्भि रहोरात्रैस्सन्धिभिः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधेऽमुष्मै स्वाहां । 'ये चेह पितरो ये च नेह या श्र विद्म या उं च न विद्म । अग्रे तान्द्र वेत्थ यदि तेत जातवेदस्तयां प्रक्त स्वधयाँ

'अन्तर्दध इति । पर्वतैः मेरुप्रभृतिभिः अन्तर्दधे मह्या महत्या पृथिव्या आभिश्च दिग्भिः प्राच्यादिभिः अनन्ताभिः देशतः कालतश्च अन्तरहिताभिः पितामहादन्यमन्तर्दधे ।। सन्धयस्तेषामेव य इति । ये च पितरः इह लोके तिष्ठन्ति ये च नेह तिष्ठन्ति यांश्च वयं विद्म जानीमः । यान उ च । उकारोऽनर्थकः । न प्रविद्म | हे अन्न! जातवेदः! यदि त्वं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९१&oldid=94110" इत्यस्माद् प्रतिप्राप्तम्