एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदन्तु स्वाहाँ । स्वाहाँ पित्रे । पित्रे स्वाहा । "स्वाहां पित्रे । "पित्रे स्वाहा । "स्वधा स्वाहा । "अग्रये कव्यवाहंनाय स्वधा स्वाहाँ । "एष तें तत मधुमा५ ऊर्मिस्सरंस्वान् यावानग्श्विं पृथिवी च ताचंत्यस्य मात्रा तार्वती त एतां मात्रौ ददामि यथाऽग्रैिक्षितोऽर्नुपदस्त एवं मह्य पित्रेऽक्षितोऽ नुपदस्तस्स्वधा संव तां त्व' स्वधां तैस्सहोपंजीव र्चस्तें महि"मैष तें पितामह मधुमा ऊर्मिस्सरं सव्याख्यानेकामिकाण्डे तावतों त एतां मात्रां ददामि यथा वायुरक्षितोऽ 8-"स्वाहा पित्रे पितणामग्रिः । तान् वेत्थ जानासि तेभ्यो यथार्ह त्वमेव प्रतिपादय । ते च तया अंत्तम् । लिङ्गांवभक्तिव्यत्ययः । प्रत्तया स्वधया मदन्तु तृप्यन्तु । इत्यादयो निगदसिद्धाः । कव्यवाहनः "-"सर्वमन्नमुत्तरेरभिमृशेत्- हे ततः पित:! एष ते ऊर्मिः ऊर्मिमान् मधुमान मध्वादियुक्तः सरस्वान् स्वधासमुद्रः । न चै. तद्वल्पमिति मन्तव्यं, यतः-यावानग्निश्च पृथिवी च परिमा.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९२&oldid=94111" इत्यस्माद् प्रतिप्राप्तम्