एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकोनार्वेशः खण्डः. नुपदस्त एवं मह्य पितामहायाँक्षितोऽर्नुपदस्तस्स्व 181 महिमै "ष तें प्रपितामहु मधुमा ऊर्मिस्सरंस्वान् यावान्नादित्यश्व दौश्च तावंत्यस्य मात्रा तार्वतों त एतां मात्रौ ददामि यथाऽऽदित्योऽक्षितोऽर्नुपदस्त एवं मह्य प्रपितामहायििक्षतोऽर्नुपद्स्तस्स्वधा भव अमुष्मै स्वाहा स्वधा स्वाहैकं च ॥ १९ ॥ ऐणन तावत्यस्य मात्रा परिमाणं तावतीमेतां मात्रां ते ददा मि । अथानं प्रत्याह--यथाऽग्रिक्षितः कदाचिदप्यनूनः अनुपदस्त उपक्षयरहितश्च एवं मह्य पित्रे मम पित्रे आक्षितोऽनुपदस्तश्च स्वधा भव पितृणामत्रं भव । अथ पितरं प्रत्युच्यते-तां स्वधां तैः अग्रयादिभिस्सह त्वं उपजीव हे पितः! यद्यपि अन्निः पृथिवी चेति द्वावेव प्रकृतौ । तथाऽपि तैरिति बहुवचन निर्देशात् आद्यर्थावगतिः । ऋचस्ते महिमा सर्ववेदस्थाः सर्वा ऋचः तव महत्वम् । एतेनोत्तरौ मन्त्रौ व्याख्यातौ । इति श्रीहरदत्तविरचिते एकामिकाण्डव्याख्याने द्वितीयप्रझे एकोनविंशः खण्डः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९३&oldid=94112" इत्यस्माद् प्रतिप्राप्तम्