एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठकें र्विशः खण्डः. र्जयन्तां ममं प्रपितामहा मार्जयन्तां मर्म मा तरो "मार्जयन्तां मम पितामह्यो 'मार्जयन्तां मम प्रपितामह्यः । एतत् ततासौ ये च त्वामन्वेतत्ते पितामहासौ ये च त्वामन्वे"तत्तं प्रपितामहासौ ये च त्वामन्वे"तत् मातरौ याश्च त्वामन्वे'तत् पितामह्यसौ याश्च त्वामन्वेतत् प्रपितामह्यसौ याश्च त्वामर्नु।"मार्जयन्तां मर्म पितर इत्येते ।

  • ये च वोऽत्र ये चास्मास्वाश५ सन्त "याश्च वोऽ

त्र याश्चास्मास्वादा सन्ते *ते च वहन्तां "ताश्च वहन्तां "तृप्यन्तु भवन्तस्तृप्यन्तु भवत्य"स्तृप्यंत 1 183 यन्तां अनेोदकेन शुद्धा भवन्तु मम पितरः । एवमुक्तरे योज्याः । 5-पिण्डदानम्-एतत्ते ततेति ॥ एतत् पिण्डं ते तुभ्यं तत ! पितः ! असौ यज्ञशर्मन् । ये च त्वामनु जीवांन्त ते भ्यश्च । एवमुक्तरे ॥ "-"उत्तरैरुपस्थानम्—ये वेति ॥ हे पितरः ! ये च वः युष्मान् आशंसन्ते अत्र अस्मिन्कर्मणि ये च अस्मासु अस्मान् आशं सन्ते प्रार्थयन्ते । हे मातरः ! याश्च त्रियः अस्मत्कुले मृताः वः युष्मान् आशंसन्ते याश्चास्मासु अस्मान् आशंसन्ते ते च पुरुषाः वहन्तां प्रामुवन्तु स्वधां ताश्च स्त्रियः वहन्तां

  • अस्मिन्वाक्ये ममेतिपदं केचिन्नाधीयते.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९५&oldid=94114" इत्यस्माद् प्रतिप्राप्तम्