एतत् पृष्ठम् अपरिष्कृतम् अस्ति

184 सव्याख्यानकामिकाण्डे तृप्यंत तृप्यंत । "पुत्रान्पौत्रानभि तर्पयन्तोरापो म: धुमतीरिमाः । स्वधां पितृभ्यों अमृतं दुहाँना आ पो देवोरुभयास्तर्पयन्तु । तृप्यंत तृप्यंत तृप्यंत

  • प्राणे निर्विष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽ

मृतत्वायं । "यां जनाः प्रतिनन्दन्ति रात्रिं धनुर्मि तृप्यन्तु भवन्तः पुरुषाः तृप्यन्तु भवत्यः स्त्रियश्च । हे पितरो! मातरश्च! तृप्यत तृप्यत तृप्यत ॥ उभये यूयं

        • उभयान् पिण्डान् पारराष्पत्रात -पुत्रानिति । पुत्रान्पौ

त्रांश्च अभितपयन्तीः अभितर्पयन्त्यः मधुमतीः मधुमत्र्यः मधुस्वा दुयुक्ताः एवम्भूता इमा आप इत्येको वाक्यार्थः । ता आपः पितृभ्यः । ‘पिता मात्रा ? इत्येकशेषः । स्वधां स्वधारुरूपं अमृतं दुहानाः देवीः देव्यः उभयान् पितृन् मातृश्श्च तर्पयन्तु । हे पितरः! हे मातरः ! तृष्यत तृप्यत तृप्यत ।

  • शेषप्राशनम्-प्राण इति । प्राणे निविष्टः प्राणादीन्

पञ्च वायून् अधिष्ठाय वर्तमानोऽहं अमृतं अमरणहेतुमत्रं जुहोमि । क ? ब्रह्मणि परमात्मानं मे मम अभृतत्वाय आत्मा प्ररमाः त्मरूपोऽहम् ॥ "अथाष्टकामन्त्राः । तत्र सप्तम्यां रात्रावपूपहोमः-यां जना इति ॥ यां रात्रिं जनाः मतिनन्दन्ति पूजयन्ति पूअपहुया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९६&oldid=94115" इत्यस्माद् प्रतिप्राप्तम्