एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके विंशः खण्डः. वायतीम् । संवथ्सरस्य था पली सा नो अस्तु सुमङ्गली स्वाहा । "वहं वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान्पराके । मेर्दस्तः कूल्या उ प तान्क्षरन्तु सत्या एता आशिर्षस्सन्तु कामैस्वा 185 धेनुमिव आयतीं यथा दोहार्थ आगच्छन्तीं धेर्नु प्रतिनन्दन्ति तद्वत् । किञ्च- संवत्सरस्य या पत्री एकाष्टका नाम 'एषा वै संवत्सरस्य पत्नी यदेकाष्टका '* इत्यष्टकास्तुतिः । सप्तम्यास्तु तत्सा मीप्यादेव स्तुतिः । सा रात्रिः नः अस्माकं सुमङ्गली शो भनमङ्गला अस्तु । 31श्वोभूते वपाहोममन्त्र —वह वपामिति ॥ हे जातवेदः ! पितृभ्यो वपां वह वपां पितृन्प्रापय । यत्र निहितान् स्थितान् एनान् पितृन् वेत्थ वेत्सि ! पराके दूरे त्वया च . वपायां प्राप्यमा णायां तान् पितृन् मेदसः कूल्याः उपक्षरन्तु कृत्रिमास्सरितः कूल्याः । एषां पितृणां एता आशिषश्च कामैस्सह सयास्सन्तु आशिषः प्रार्थनाः । कामाः तद्विषयाः काम्यन्त इति कृत्वा ॥

  • मांसैौदनमुत्तराभिः–यां जनाः प्रतिनन्दतीखेषेति । गता ।

। ॐइयमेवेति ॥ इयमवैकाष्टका सा या उषाः प्रथमा आदित्या त्पूर्वं व्यौच्छत् व्युष्टा व्युच्छय च आदित्यं प्रविष्टा अन्तरस्यां पृथिव्यां रश्मिरूपेण चरति । या च वधूः जान जायते उषा .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९७&oldid=94116" इत्यस्माद् प्रतिप्राप्तम्