एतत् पृष्ठम् अपरिष्कृतम् अस्ति

() हाँ । "यां जनाः प्रतिनन्दन्तीत्येषा । "-"इयमेव सध्याख्यानैकाधिकाण्डे. भवति नवगत् या नवं पतिं गच्छति सा नवगत् जनित्री जनयित्री पुत्राणाम् । यां च एनां महिमानः महान्तः त्रयः आरेिक: अश्विनौ द्वौ सचन्त भजन्ते एते वपादेवाः । ‘प्रात. र्यावाणो यदग्रुिपा अश्विनेो '* इति वढूचब्राह्मणम् । एवम्भूः ता या उपाः '+ सेयमेवेकाष्टकेत्यर्थः ।। 3:मध्यमस्थाना द्युस्थाना चेति द्वे उपसौ तयोरुत्तरा छन्दस्वती इति ॥ छन्दस्वती छन्दोभिः तद्वत्यो छन्दोभिर्येते "इयमेव सा या ग्रंथमा व्योच्छदन्तरस्यां च रात प्रावटा वधजजान नवगजनित्री त्रयं एनां मह्निमानस्सचन्ते । "छन्दंस्वती उषसा पेपिंशान समानं योनि मर्नु सञ्चरंन्ती । सूर्यपत्री विर्चरतः प्रजानः ( "ऋतस्य पन्थामर्नु तिस्र आगुस्रयों घर्मासो अनु ज्योतिषाऽऽगुः । प्रजामेमका रक्षत्यूर्ज मेकां व्रतमेकां रक्षति देवयूनाम् । (सं, ४-३-११.)

  • ऐ. ब्रा. २-२-५,
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९८&oldid=94117" इत्यस्माद् प्रतिप्राप्तम्