एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीटप्रपाठके विंशः खण्डः . सा या ग्रंथमा व्यौच्छदितिं तिस्रः । "एकाष्टकां 187 स्तूयेते उषसा उषसौ पेपिशाने दीप्यमाने समानं एकं योानं आदित्यं अनुसञ्चरन्ती अनुसञ्चरन्त्यौ दिवा अनुप्रविशन्त्यौ सूर्यपत्री सूर्यः पतिः पालयिता ययोस्ते सूर्यपत्न्यौ विचरतः विविधं चरतः प्रजानती प्रजानत्यों केतुं कृण्वाने सर्वस्य लो ध्यन्ते । अजरे जरारहिते भूरिरेतसा । द्विवचनस्याकारः । भूरि रेतसौ प्रभूतनीहारोदके ये एवम्भूत उषसौ । ते अपि इयमेवेत्य नुवत्र्य योज्यम् । 35ऋतस्य पन्थामिति । ऋतस्य यज्ञस्य पन्थां मार्ग तिस्रः उपसः । कार्यभेदात्रित्वम् । 'एका सती बहुधोषो व्युच्छसि'** इति भविष्यति । अन्वागुः अन्वायन्ति । त्रयश्च घमासः । घ क्षरणदीप्त्योः । दीप्ता अग्रय एतां उषसं ज्येोतिषा अ न्वागुः अनुयन्ति । कायैभेदं दर्शयति-तासां मध्ये एका दे वयूनां देवयुवो यजमानाः देवान्यष्टुमिच्छन्तीति तेषां प्रजां रक्षति । एका तु तेषामेव ऊर्ज बलं रक्षति । एका च तेषामेव व्रतं कर्म सन्ध्यावन्दनान्निहोत्रादि रक्षति । एता आपि तिस्र इयमेवेति येोज्यम् ॥

  • एकाष्टकामिति ॥ हे ब्राह्मणाः ! इमां एकाष्टकां पश्यत

कीदृशीं ? पितृभ्योऽन्नं दोहमानाम् । कीदृशमत्रं ? मांसवत्।

  • सं. ४-३-११.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९९&oldid=94118" इत्यस्माद् प्रतिप्राप्तम्