एतत् पृष्ठम् अपरिष्कृतम् अस्ति
8
सव्याख्यानैकाग्निकाण्डे

आऽस्यै ब्रा॑ह्म॒णास्स्नप॑नꣳ हरन्तु । अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं परि॑यन्तु क्षि॒प्रं प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श्च । खेऽनसः॒ खे रथः॒ खे


 ‘मन्त्रवताऽद्धयः प्राहणुयात् -व्युक्षदिति । व्युक्षत्, उक्ष तिः सेचनकर्मान्यत्र, इह तु अपगमे द्रष्टव्यः पञ्चमश्च लकारः । यदपां क्रूरं तदपगच्छतात् आपः उदचन्तु उद्भच्छन्तु ! किम र्थमेवं प्राथ्र्यते ? अस्यै अस्या वध्वाः स्नपनं उदकं आहर न्तु ब्राह्मणाः । अवीरत्रीः । जसि * वा छन्दसि ? इति पूर्वस वर्णः । वीराः पुत्राः तद्धनस्वभावाः वीरन्नयः ततोऽन्याः अ वीरन्नयः उदचन्त्वापः । अवीरञ्जीरिति विशेषणविवक्षया पुनरि इमुक्तम् ॥

 वध्वाः शिरसि दर्भण्वनिधानम्-अर्यम्ण इति । अर्यमा आ दित्यः तस्य प्रसादात् अ िइमं विवाहा परियन्तु क्षिमं परिवेष्टय मण्डलीभूताः तिष्ठन्तु यथेदमिण्वं " मण्डलीभूतम्, परीत्य च प्रतीक्षन्तां पश्यन्तु । के ? श्वश्रुः मातरः वध्वा मम च देवराश्च वध्वा मम च भ्रातरः ।

 "तस्मिन्निष्वे दक्षिणं युगच्छिद्रं प्रतिष्ठापयति-खेऽनस इति । अत्रेतिहासमाचक्षते-अपालानाम काचित् कन्या श्वित्रिीं । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव कथ महं इन्द्रं यजे इति । सा कदाचित् स्नानार्थ नद्यामवतीर्णा स्रोतसा द्वियमाणा तमेव कामं मनसि दधाना स्रोतसोपनीतं सो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०&oldid=214084" इत्यस्माद् प्रतिप्राप्तम्