एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्यत दोहँमानामन्ने मा' सर्वदृतवंथ्स्वधार्वत्। सव्याख्यानैकान्निकाण्डे. तिं गच्छतु मे पितृभ्यस्वाहा । "औलूखला ग्रा चाणो घेोष्मकत हविः कृण्वन्तंः परिवथ्सरीर्णम्। रयीणाम् । "एकाष्टका तर्पसा तप्यमाना संवथ्स । घृतवत् स्वधावच पितृणामेव यद्योग्धं मांसादि* तेन तद्वत् तत् अन्नं ब्राह्मणैरतिपूतं अतीव शोधितं अनन्तं अक्षय्यं'क्षपयितुमः शक्यं अमुष्मिन् लोके मे मम पितृभ्यः स्फीतिं वृदि गच्छतु ।

  • 'औौलूखला इति । स्वाथिकः तद्धितः उलूग्वलाः ग्रावाणश्च

पेषण्याद्याः घोषमक्रत शब्दं कुर्वन्ति हविः कृण्वन्तः अवघात पेषणादिद्वारेण हविः कुर्वन्तः परिवत्सरीणं वत्सरेवत्सरे भवम् । हे एकाष्टके ! मुजाः । बचनव्यत्ययः । सुप्रजाः बीरवन्तः वीरैश्शूरैश्च पुं तद्वन्तो भूत्वा वयं रयीणां पतयः स्याम त्वत्प्रसादात् ।। माषादि. ॐएकाष्टकेति । इयमेकाष्ठका तपसा तप्यमाना संवत्स रस्य पत्री पालयित्री दुहे दुग्धे प्रपीना प्रवृद्धा । तं दोहं । अत्रघातमरीचपेषणादि. .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२००&oldid=94119" इत्यस्माद् प्रतिप्राप्तम्