एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 भूः पृथिव्यग्निचर्चाऽमुं मयि कामं नियुनभि स्वा हाँ । भुवों वायुनाऽन्तरिक्षेण सान्नाऽमुं मयि कामं निर्युनज्मि स्वाहाँ । 'स्वर्दिवांऽऽदित्येन यजुषाऽमुं मयि कामं नियुनजिम स्वाहाँ । जनर्दद्रिरर्थर्वाङ्गिरो रिमुं मयि कामं नियुन िस्वाहाँ । रोचनायांज़ि रायाग्रये देवजांतचे स्वाहाँ । केतवे मनवे ब्रह्मणे देवजातवे स्वाहा। स्वधा स्वाहाऽग्रये कव्यवाहनाय थिवं । तृतीयैकवचनस्य पूर्वसवर्णः । पृथिव्या लोकेन अग्ःि ना देवेन ऋ5चा वेदेन एतैः कारणभूतेः अमुं हृदि स्थितं कामं मयि नियुनज्मि स्थापयामि । एतेनोत्तरे व्याख्याताः ॥ जनदद्भिरिति । जनदिति चतुर्थी व्याहृतिरथर्ववेदे पठि ता । जनत् । अद्भिरिति पदच्छेदः । नारायणानुवाके तु 'जनः * इति विसर्जनीयान्तं पठ्यते ॥ - रोचनायेति ॥ रोचनाय दीप्ताय आजिराय । अन गतिक्षेपणयोः गमनस्वभावाय क्षेत्र वा तमसाम्, एवम्भूताय अ ग्रये देवजातवे देवानां यष्टव्यानां ज्ञात्रे केतवे ज्ञात्रे' म् वा योनिभूताय । 'आप्रेयो वै ब्राह्मणाः इति ।

  • -"स्वधेति ॥ स्वधादयो गताः ।।

सं. २-१-२.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२०२&oldid=94122" इत्यस्माद् प्रतिप्राप्तम्